.



 अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्। 
 हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥१॥ 
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम्। 
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥२॥ 
 वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ।
 नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥३॥ 
 गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् ।
 रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥४॥ 
 करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम्।
 वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥५॥
 गुंजा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा।
 सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ॥६॥ 
 गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् । 
 दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥७॥
 गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा। 
 दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥८॥ 
 इति श्रीमद वल्लभाचार्यविरचितं मधुराष्टकं संपूर्णम
Axact

HINDU ASTHA

हमारी कोशिश आपको सही बात पहुंचाने की है .

Post A Comment: